Declension table of ?ṛñjyantī

Deva

FeminineSingularDualPlural
Nominativeṛñjyantī ṛñjyantyau ṛñjyantyaḥ
Vocativeṛñjyanti ṛñjyantyau ṛñjyantyaḥ
Accusativeṛñjyantīm ṛñjyantyau ṛñjyantīḥ
Instrumentalṛñjyantyā ṛñjyantībhyām ṛñjyantībhiḥ
Dativeṛñjyantyai ṛñjyantībhyām ṛñjyantībhyaḥ
Ablativeṛñjyantyāḥ ṛñjyantībhyām ṛñjyantībhyaḥ
Genitiveṛñjyantyāḥ ṛñjyantyoḥ ṛñjyantīnām
Locativeṛñjyantyām ṛñjyantyoḥ ṛñjyantīṣu

Compound ṛñjyanti - ṛñjyantī -

Adverb -ṛñjyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria