Declension table of ?ṛñjitavat

Deva

NeuterSingularDualPlural
Nominativeṛñjitavat ṛñjitavantī ṛñjitavatī ṛñjitavanti
Vocativeṛñjitavat ṛñjitavantī ṛñjitavatī ṛñjitavanti
Accusativeṛñjitavat ṛñjitavantī ṛñjitavatī ṛñjitavanti
Instrumentalṛñjitavatā ṛñjitavadbhyām ṛñjitavadbhiḥ
Dativeṛñjitavate ṛñjitavadbhyām ṛñjitavadbhyaḥ
Ablativeṛñjitavataḥ ṛñjitavadbhyām ṛñjitavadbhyaḥ
Genitiveṛñjitavataḥ ṛñjitavatoḥ ṛñjitavatām
Locativeṛñjitavati ṛñjitavatoḥ ṛñjitavatsu

Adverb -ṛñjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria