Declension table of ?ṛñjita

Deva

MasculineSingularDualPlural
Nominativeṛñjitaḥ ṛñjitau ṛñjitāḥ
Vocativeṛñjita ṛñjitau ṛñjitāḥ
Accusativeṛñjitam ṛñjitau ṛñjitān
Instrumentalṛñjitena ṛñjitābhyām ṛñjitaiḥ ṛñjitebhiḥ
Dativeṛñjitāya ṛñjitābhyām ṛñjitebhyaḥ
Ablativeṛñjitāt ṛñjitābhyām ṛñjitebhyaḥ
Genitiveṛñjitasya ṛñjitayoḥ ṛñjitānām
Locativeṛñjite ṛñjitayoḥ ṛñjiteṣu

Compound ṛñjita -

Adverb -ṛñjitam -ṛñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria