Declension table of ?ṛñjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṛñjiṣyamāṇā ṛñjiṣyamāṇe ṛñjiṣyamāṇāḥ
Vocativeṛñjiṣyamāṇe ṛñjiṣyamāṇe ṛñjiṣyamāṇāḥ
Accusativeṛñjiṣyamāṇām ṛñjiṣyamāṇe ṛñjiṣyamāṇāḥ
Instrumentalṛñjiṣyamāṇayā ṛñjiṣyamāṇābhyām ṛñjiṣyamāṇābhiḥ
Dativeṛñjiṣyamāṇāyai ṛñjiṣyamāṇābhyām ṛñjiṣyamāṇābhyaḥ
Ablativeṛñjiṣyamāṇāyāḥ ṛñjiṣyamāṇābhyām ṛñjiṣyamāṇābhyaḥ
Genitiveṛñjiṣyamāṇāyāḥ ṛñjiṣyamāṇayoḥ ṛñjiṣyamāṇānām
Locativeṛñjiṣyamāṇāyām ṛñjiṣyamāṇayoḥ ṛñjiṣyamāṇāsu

Adverb -ṛñjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria