Declension table of ?ḍiptā

Deva

FeminineSingularDualPlural
Nominativeḍiptā ḍipte ḍiptāḥ
Vocativeḍipte ḍipte ḍiptāḥ
Accusativeḍiptām ḍipte ḍiptāḥ
Instrumentalḍiptayā ḍiptābhyām ḍiptābhiḥ
Dativeḍiptāyai ḍiptābhyām ḍiptābhyaḥ
Ablativeḍiptāyāḥ ḍiptābhyām ḍiptābhyaḥ
Genitiveḍiptāyāḥ ḍiptayoḥ ḍiptānām
Locativeḍiptāyām ḍiptayoḥ ḍiptāsu

Adverb -ḍiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria