Declension table of ?ḍipta

Deva

MasculineSingularDualPlural
Nominativeḍiptaḥ ḍiptau ḍiptāḥ
Vocativeḍipta ḍiptau ḍiptāḥ
Accusativeḍiptam ḍiptau ḍiptān
Instrumentalḍiptena ḍiptābhyām ḍiptaiḥ ḍiptebhiḥ
Dativeḍiptāya ḍiptābhyām ḍiptebhyaḥ
Ablativeḍiptāt ḍiptābhyām ḍiptebhyaḥ
Genitiveḍiptasya ḍiptayoḥ ḍiptānām
Locativeḍipte ḍiptayoḥ ḍipteṣu

Compound ḍipta -

Adverb -ḍiptam -ḍiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria