Declension table of ?ḍimpat

Deva

MasculineSingularDualPlural
Nominativeḍimpan ḍimpantau ḍimpantaḥ
Vocativeḍimpan ḍimpantau ḍimpantaḥ
Accusativeḍimpantam ḍimpantau ḍimpataḥ
Instrumentalḍimpatā ḍimpadbhyām ḍimpadbhiḥ
Dativeḍimpate ḍimpadbhyām ḍimpadbhyaḥ
Ablativeḍimpataḥ ḍimpadbhyām ḍimpadbhyaḥ
Genitiveḍimpataḥ ḍimpatoḥ ḍimpatām
Locativeḍimpati ḍimpatoḥ ḍimpatsu

Compound ḍimpat -

Adverb -ḍimpantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria