Declension table of ?ḍepiṣyat

Deva

MasculineSingularDualPlural
Nominativeḍepiṣyan ḍepiṣyantau ḍepiṣyantaḥ
Vocativeḍepiṣyan ḍepiṣyantau ḍepiṣyantaḥ
Accusativeḍepiṣyantam ḍepiṣyantau ḍepiṣyataḥ
Instrumentalḍepiṣyatā ḍepiṣyadbhyām ḍepiṣyadbhiḥ
Dativeḍepiṣyate ḍepiṣyadbhyām ḍepiṣyadbhyaḥ
Ablativeḍepiṣyataḥ ḍepiṣyadbhyām ḍepiṣyadbhyaḥ
Genitiveḍepiṣyataḥ ḍepiṣyatoḥ ḍepiṣyatām
Locativeḍepiṣyati ḍepiṣyatoḥ ḍepiṣyatsu

Compound ḍepiṣyat -

Adverb -ḍepiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria