Declension table of ?ḍepayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeḍepayiṣyamāṇam ḍepayiṣyamāṇe ḍepayiṣyamāṇāni
Vocativeḍepayiṣyamāṇa ḍepayiṣyamāṇe ḍepayiṣyamāṇāni
Accusativeḍepayiṣyamāṇam ḍepayiṣyamāṇe ḍepayiṣyamāṇāni
Instrumentalḍepayiṣyamāṇena ḍepayiṣyamāṇābhyām ḍepayiṣyamāṇaiḥ
Dativeḍepayiṣyamāṇāya ḍepayiṣyamāṇābhyām ḍepayiṣyamāṇebhyaḥ
Ablativeḍepayiṣyamāṇāt ḍepayiṣyamāṇābhyām ḍepayiṣyamāṇebhyaḥ
Genitiveḍepayiṣyamāṇasya ḍepayiṣyamāṇayoḥ ḍepayiṣyamāṇānām
Locativeḍepayiṣyamāṇe ḍepayiṣyamāṇayoḥ ḍepayiṣyamāṇeṣu

Compound ḍepayiṣyamāṇa -

Adverb -ḍepayiṣyamāṇam -ḍepayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria