Declension table of ?ḍapya

Deva

MasculineSingularDualPlural
Nominativeḍapyaḥ ḍapyau ḍapyāḥ
Vocativeḍapya ḍapyau ḍapyāḥ
Accusativeḍapyam ḍapyau ḍapyān
Instrumentalḍapyena ḍapyābhyām ḍapyaiḥ ḍapyebhiḥ
Dativeḍapyāya ḍapyābhyām ḍapyebhyaḥ
Ablativeḍapyāt ḍapyābhyām ḍapyebhyaḥ
Genitiveḍapyasya ḍapyayoḥ ḍapyānām
Locativeḍapye ḍapyayoḥ ḍapyeṣu

Compound ḍapya -

Adverb -ḍapyam -ḍapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria