Declension table of ?ḍapita

Deva

MasculineSingularDualPlural
Nominativeḍapitaḥ ḍapitau ḍapitāḥ
Vocativeḍapita ḍapitau ḍapitāḥ
Accusativeḍapitam ḍapitau ḍapitān
Instrumentalḍapitena ḍapitābhyām ḍapitaiḥ ḍapitebhiḥ
Dativeḍapitāya ḍapitābhyām ḍapitebhyaḥ
Ablativeḍapitāt ḍapitābhyām ḍapitebhyaḥ
Genitiveḍapitasya ḍapitayoḥ ḍapitānām
Locativeḍapite ḍapitayoḥ ḍapiteṣu

Compound ḍapita -

Adverb -ḍapitam -ḍapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria