Declension table of ?ḍapayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeḍapayiṣyamāṇam ḍapayiṣyamāṇe ḍapayiṣyamāṇāni
Vocativeḍapayiṣyamāṇa ḍapayiṣyamāṇe ḍapayiṣyamāṇāni
Accusativeḍapayiṣyamāṇam ḍapayiṣyamāṇe ḍapayiṣyamāṇāni
Instrumentalḍapayiṣyamāṇena ḍapayiṣyamāṇābhyām ḍapayiṣyamāṇaiḥ
Dativeḍapayiṣyamāṇāya ḍapayiṣyamāṇābhyām ḍapayiṣyamāṇebhyaḥ
Ablativeḍapayiṣyamāṇāt ḍapayiṣyamāṇābhyām ḍapayiṣyamāṇebhyaḥ
Genitiveḍapayiṣyamāṇasya ḍapayiṣyamāṇayoḥ ḍapayiṣyamāṇānām
Locativeḍapayiṣyamāṇe ḍapayiṣyamāṇayoḥ ḍapayiṣyamāṇeṣu

Compound ḍapayiṣyamāṇa -

Adverb -ḍapayiṣyamāṇam -ḍapayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria