Declension table of ?ḍapayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeḍapayiṣyamāṇaḥ ḍapayiṣyamāṇau ḍapayiṣyamāṇāḥ
Vocativeḍapayiṣyamāṇa ḍapayiṣyamāṇau ḍapayiṣyamāṇāḥ
Accusativeḍapayiṣyamāṇam ḍapayiṣyamāṇau ḍapayiṣyamāṇān
Instrumentalḍapayiṣyamāṇena ḍapayiṣyamāṇābhyām ḍapayiṣyamāṇaiḥ ḍapayiṣyamāṇebhiḥ
Dativeḍapayiṣyamāṇāya ḍapayiṣyamāṇābhyām ḍapayiṣyamāṇebhyaḥ
Ablativeḍapayiṣyamāṇāt ḍapayiṣyamāṇābhyām ḍapayiṣyamāṇebhyaḥ
Genitiveḍapayiṣyamāṇasya ḍapayiṣyamāṇayoḥ ḍapayiṣyamāṇānām
Locativeḍapayiṣyamāṇe ḍapayiṣyamāṇayoḥ ḍapayiṣyamāṇeṣu

Compound ḍapayiṣyamāṇa -

Adverb -ḍapayiṣyamāṇam -ḍapayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria