Declension table of ?ḍapayamāna

Deva

NeuterSingularDualPlural
Nominativeḍapayamānam ḍapayamāne ḍapayamānāni
Vocativeḍapayamāna ḍapayamāne ḍapayamānāni
Accusativeḍapayamānam ḍapayamāne ḍapayamānāni
Instrumentalḍapayamānena ḍapayamānābhyām ḍapayamānaiḥ
Dativeḍapayamānāya ḍapayamānābhyām ḍapayamānebhyaḥ
Ablativeḍapayamānāt ḍapayamānābhyām ḍapayamānebhyaḥ
Genitiveḍapayamānasya ḍapayamānayoḥ ḍapayamānānām
Locativeḍapayamāne ḍapayamānayoḥ ḍapayamāneṣu

Compound ḍapayamāna -

Adverb -ḍapayamānam -ḍapayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria