Declension table of ?ḍanta

Deva

MasculineSingularDualPlural
Nominativeḍantaḥ ḍantau ḍantāḥ
Vocativeḍanta ḍantau ḍantāḥ
Accusativeḍantam ḍantau ḍantān
Instrumentalḍantena ḍantābhyām ḍantaiḥ ḍantebhiḥ
Dativeḍantāya ḍantābhyām ḍantebhyaḥ
Ablativeḍantāt ḍantābhyām ḍantebhyaḥ
Genitiveḍantasya ḍantayoḥ ḍantānām
Locativeḍante ḍantayoḥ ḍanteṣu

Compound ḍanta -

Adverb -ḍantam -ḍantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria