Declension table of ?ḍampayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeḍampayiṣyamāṇam ḍampayiṣyamāṇe ḍampayiṣyamāṇāni
Vocativeḍampayiṣyamāṇa ḍampayiṣyamāṇe ḍampayiṣyamāṇāni
Accusativeḍampayiṣyamāṇam ḍampayiṣyamāṇe ḍampayiṣyamāṇāni
Instrumentalḍampayiṣyamāṇena ḍampayiṣyamāṇābhyām ḍampayiṣyamāṇaiḥ
Dativeḍampayiṣyamāṇāya ḍampayiṣyamāṇābhyām ḍampayiṣyamāṇebhyaḥ
Ablativeḍampayiṣyamāṇāt ḍampayiṣyamāṇābhyām ḍampayiṣyamāṇebhyaḥ
Genitiveḍampayiṣyamāṇasya ḍampayiṣyamāṇayoḥ ḍampayiṣyamāṇānām
Locativeḍampayiṣyamāṇe ḍampayiṣyamāṇayoḥ ḍampayiṣyamāṇeṣu

Compound ḍampayiṣyamāṇa -

Adverb -ḍampayiṣyamāṇam -ḍampayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria