Declension table of ?ḍambyamāna

Deva

NeuterSingularDualPlural
Nominativeḍambyamānam ḍambyamāne ḍambyamānāni
Vocativeḍambyamāna ḍambyamāne ḍambyamānāni
Accusativeḍambyamānam ḍambyamāne ḍambyamānāni
Instrumentalḍambyamānena ḍambyamānābhyām ḍambyamānaiḥ
Dativeḍambyamānāya ḍambyamānābhyām ḍambyamānebhyaḥ
Ablativeḍambyamānāt ḍambyamānābhyām ḍambyamānebhyaḥ
Genitiveḍambyamānasya ḍambyamānayoḥ ḍambyamānānām
Locativeḍambyamāne ḍambyamānayoḥ ḍambyamāneṣu

Compound ḍambyamāna -

Adverb -ḍambyamānam -ḍambyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria