Declension table of ?ḍambhyamāna

Deva

NeuterSingularDualPlural
Nominativeḍambhyamānam ḍambhyamāne ḍambhyamānāni
Vocativeḍambhyamāna ḍambhyamāne ḍambhyamānāni
Accusativeḍambhyamānam ḍambhyamāne ḍambhyamānāni
Instrumentalḍambhyamānena ḍambhyamānābhyām ḍambhyamānaiḥ
Dativeḍambhyamānāya ḍambhyamānābhyām ḍambhyamānebhyaḥ
Ablativeḍambhyamānāt ḍambhyamānābhyām ḍambhyamānebhyaḥ
Genitiveḍambhyamānasya ḍambhyamānayoḥ ḍambhyamānānām
Locativeḍambhyamāne ḍambhyamānayoḥ ḍambhyamāneṣu

Compound ḍambhyamāna -

Adverb -ḍambhyamānam -ḍambhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria