Declension table of ?ḍambhyamāna

Deva

MasculineSingularDualPlural
Nominativeḍambhyamānaḥ ḍambhyamānau ḍambhyamānāḥ
Vocativeḍambhyamāna ḍambhyamānau ḍambhyamānāḥ
Accusativeḍambhyamānam ḍambhyamānau ḍambhyamānān
Instrumentalḍambhyamānena ḍambhyamānābhyām ḍambhyamānaiḥ ḍambhyamānebhiḥ
Dativeḍambhyamānāya ḍambhyamānābhyām ḍambhyamānebhyaḥ
Ablativeḍambhyamānāt ḍambhyamānābhyām ḍambhyamānebhyaḥ
Genitiveḍambhyamānasya ḍambhyamānayoḥ ḍambhyamānānām
Locativeḍambhyamāne ḍambhyamānayoḥ ḍambhyamāneṣu

Compound ḍambhyamāna -

Adverb -ḍambhyamānam -ḍambhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria