Declension table of ?ḍambhitavatī

Deva

FeminineSingularDualPlural
Nominativeḍambhitavatī ḍambhitavatyau ḍambhitavatyaḥ
Vocativeḍambhitavati ḍambhitavatyau ḍambhitavatyaḥ
Accusativeḍambhitavatīm ḍambhitavatyau ḍambhitavatīḥ
Instrumentalḍambhitavatyā ḍambhitavatībhyām ḍambhitavatībhiḥ
Dativeḍambhitavatyai ḍambhitavatībhyām ḍambhitavatībhyaḥ
Ablativeḍambhitavatyāḥ ḍambhitavatībhyām ḍambhitavatībhyaḥ
Genitiveḍambhitavatyāḥ ḍambhitavatyoḥ ḍambhitavatīnām
Locativeḍambhitavatyām ḍambhitavatyoḥ ḍambhitavatīṣu

Compound ḍambhitavati - ḍambhitavatī -

Adverb -ḍambhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria