Declension table of ?ḍambhitavat

Deva

MasculineSingularDualPlural
Nominativeḍambhitavān ḍambhitavantau ḍambhitavantaḥ
Vocativeḍambhitavan ḍambhitavantau ḍambhitavantaḥ
Accusativeḍambhitavantam ḍambhitavantau ḍambhitavataḥ
Instrumentalḍambhitavatā ḍambhitavadbhyām ḍambhitavadbhiḥ
Dativeḍambhitavate ḍambhitavadbhyām ḍambhitavadbhyaḥ
Ablativeḍambhitavataḥ ḍambhitavadbhyām ḍambhitavadbhyaḥ
Genitiveḍambhitavataḥ ḍambhitavatoḥ ḍambhitavatām
Locativeḍambhitavati ḍambhitavatoḥ ḍambhitavatsu

Compound ḍambhitavat -

Adverb -ḍambhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria