Declension table of ?ḍamat

Deva

MasculineSingularDualPlural
Nominativeḍaman ḍamantau ḍamantaḥ
Vocativeḍaman ḍamantau ḍamantaḥ
Accusativeḍamantam ḍamantau ḍamataḥ
Instrumentalḍamatā ḍamadbhyām ḍamadbhiḥ
Dativeḍamate ḍamadbhyām ḍamadbhyaḥ
Ablativeḍamataḥ ḍamadbhyām ḍamadbhyaḥ
Genitiveḍamataḥ ḍamatoḥ ḍamatām
Locativeḍamati ḍamatoḥ ḍamatsu

Compound ḍamat -

Adverb -ḍamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria