Declension table of śyenayāga

Deva

MasculineSingularDualPlural
Nominativeśyenayāgaḥ śyenayāgau śyenayāgāḥ
Vocativeśyenayāga śyenayāgau śyenayāgāḥ
Accusativeśyenayāgam śyenayāgau śyenayāgān
Instrumentalśyenayāgena śyenayāgābhyām śyenayāgaiḥ śyenayāgebhiḥ
Dativeśyenayāgāya śyenayāgābhyām śyenayāgebhyaḥ
Ablativeśyenayāgāt śyenayāgābhyām śyenayāgebhyaḥ
Genitiveśyenayāgasya śyenayāgayoḥ śyenayāgānām
Locativeśyenayāge śyenayāgayoḥ śyenayāgeṣu

Compound śyenayāga -

Adverb -śyenayāgam -śyenayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria