Declension table of ?śyenavṛṣaka

Deva

NeuterSingularDualPlural
Nominativeśyenavṛṣakam śyenavṛṣake śyenavṛṣakāṇi
Vocativeśyenavṛṣaka śyenavṛṣake śyenavṛṣakāṇi
Accusativeśyenavṛṣakam śyenavṛṣake śyenavṛṣakāṇi
Instrumentalśyenavṛṣakeṇa śyenavṛṣakābhyām śyenavṛṣakaiḥ
Dativeśyenavṛṣakāya śyenavṛṣakābhyām śyenavṛṣakebhyaḥ
Ablativeśyenavṛṣakāt śyenavṛṣakābhyām śyenavṛṣakebhyaḥ
Genitiveśyenavṛṣakasya śyenavṛṣakayoḥ śyenavṛṣakāṇām
Locativeśyenavṛṣake śyenavṛṣakayoḥ śyenavṛṣakeṣu

Compound śyenavṛṣaka -

Adverb -śyenavṛṣakam -śyenavṛṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria