Declension table of ?śyenābhṛta

Deva

NeuterSingularDualPlural
Nominativeśyenābhṛtam śyenābhṛte śyenābhṛtāni
Vocativeśyenābhṛta śyenābhṛte śyenābhṛtāni
Accusativeśyenābhṛtam śyenābhṛte śyenābhṛtāni
Instrumentalśyenābhṛtena śyenābhṛtābhyām śyenābhṛtaiḥ
Dativeśyenābhṛtāya śyenābhṛtābhyām śyenābhṛtebhyaḥ
Ablativeśyenābhṛtāt śyenābhṛtābhyām śyenābhṛtebhyaḥ
Genitiveśyenābhṛtasya śyenābhṛtayoḥ śyenābhṛtānām
Locativeśyenābhṛte śyenābhṛtayoḥ śyenābhṛteṣu

Compound śyenābhṛta -

Adverb -śyenābhṛtam -śyenābhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria