Declension table of ?śyenābhṛta

Deva

MasculineSingularDualPlural
Nominativeśyenābhṛtaḥ śyenābhṛtau śyenābhṛtāḥ
Vocativeśyenābhṛta śyenābhṛtau śyenābhṛtāḥ
Accusativeśyenābhṛtam śyenābhṛtau śyenābhṛtān
Instrumentalśyenābhṛtena śyenābhṛtābhyām śyenābhṛtaiḥ śyenābhṛtebhiḥ
Dativeśyenābhṛtāya śyenābhṛtābhyām śyenābhṛtebhyaḥ
Ablativeśyenābhṛtāt śyenābhṛtābhyām śyenābhṛtebhyaḥ
Genitiveśyenābhṛtasya śyenābhṛtayoḥ śyenābhṛtānām
Locativeśyenābhṛte śyenābhṛtayoḥ śyenābhṛteṣu

Compound śyenābhṛta -

Adverb -śyenābhṛtam -śyenābhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria