Declension table of ?śyainampāta

Deva

NeuterSingularDualPlural
Nominativeśyainampātam śyainampāte śyainampātāni
Vocativeśyainampāta śyainampāte śyainampātāni
Accusativeśyainampātam śyainampāte śyainampātāni
Instrumentalśyainampātena śyainampātābhyām śyainampātaiḥ
Dativeśyainampātāya śyainampātābhyām śyainampātebhyaḥ
Ablativeśyainampātāt śyainampātābhyām śyainampātebhyaḥ
Genitiveśyainampātasya śyainampātayoḥ śyainampātānām
Locativeśyainampāte śyainampātayoḥ śyainampāteṣu

Compound śyainampāta -

Adverb -śyainampātam -śyainampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria