Declension table of ?śyāvataila

Deva

MasculineSingularDualPlural
Nominativeśyāvatailaḥ śyāvatailau śyāvatailāḥ
Vocativeśyāvataila śyāvatailau śyāvatailāḥ
Accusativeśyāvatailam śyāvatailau śyāvatailān
Instrumentalśyāvatailena śyāvatailābhyām śyāvatailaiḥ śyāvatailebhiḥ
Dativeśyāvatailāya śyāvatailābhyām śyāvatailebhyaḥ
Ablativeśyāvatailāt śyāvatailābhyām śyāvatailebhyaḥ
Genitiveśyāvatailasya śyāvatailayoḥ śyāvatailānām
Locativeśyāvataile śyāvatailayoḥ śyāvataileṣu

Compound śyāvataila -

Adverb -śyāvatailam -śyāvatailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria