Declension table of ?śyāvadantā

Deva

FeminineSingularDualPlural
Nominativeśyāvadantā śyāvadante śyāvadantāḥ
Vocativeśyāvadante śyāvadante śyāvadantāḥ
Accusativeśyāvadantām śyāvadante śyāvadantāḥ
Instrumentalśyāvadantayā śyāvadantābhyām śyāvadantābhiḥ
Dativeśyāvadantāyai śyāvadantābhyām śyāvadantābhyaḥ
Ablativeśyāvadantāyāḥ śyāvadantābhyām śyāvadantābhyaḥ
Genitiveśyāvadantāyāḥ śyāvadantayoḥ śyāvadantānām
Locativeśyāvadantāyām śyāvadantayoḥ śyāvadantāsu

Adverb -śyāvadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria