Declension table of ?śyāvāśvastuta

Deva

NeuterSingularDualPlural
Nominativeśyāvāśvastutam śyāvāśvastute śyāvāśvastutāni
Vocativeśyāvāśvastuta śyāvāśvastute śyāvāśvastutāni
Accusativeśyāvāśvastutam śyāvāśvastute śyāvāśvastutāni
Instrumentalśyāvāśvastutena śyāvāśvastutābhyām śyāvāśvastutaiḥ
Dativeśyāvāśvastutāya śyāvāśvastutābhyām śyāvāśvastutebhyaḥ
Ablativeśyāvāśvastutāt śyāvāśvastutābhyām śyāvāśvastutebhyaḥ
Genitiveśyāvāśvastutasya śyāvāśvastutayoḥ śyāvāśvastutānām
Locativeśyāvāśvastute śyāvāśvastutayoḥ śyāvāśvastuteṣu

Compound śyāvāśvastuta -

Adverb -śyāvāśvastutam -śyāvāśvastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria