Declension table of ?śyāvākṣa

Deva

MasculineSingularDualPlural
Nominativeśyāvākṣaḥ śyāvākṣau śyāvākṣāḥ
Vocativeśyāvākṣa śyāvākṣau śyāvākṣāḥ
Accusativeśyāvākṣam śyāvākṣau śyāvākṣān
Instrumentalśyāvākṣeṇa śyāvākṣābhyām śyāvākṣaiḥ śyāvākṣebhiḥ
Dativeśyāvākṣāya śyāvākṣābhyām śyāvākṣebhyaḥ
Ablativeśyāvākṣāt śyāvākṣābhyām śyāvākṣebhyaḥ
Genitiveśyāvākṣasya śyāvākṣayoḥ śyāvākṣāṇām
Locativeśyāvākṣe śyāvākṣayoḥ śyāvākṣeṣu

Compound śyāvākṣa -

Adverb -śyāvākṣam -śyāvākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria