Declension table of ?śyāva

Deva

MasculineSingularDualPlural
Nominativeśyāvaḥ śyāvau śyāvāḥ
Vocativeśyāva śyāvau śyāvāḥ
Accusativeśyāvam śyāvau śyāvān
Instrumentalśyāvena śyāvābhyām śyāvaiḥ śyāvebhiḥ
Dativeśyāvāya śyāvābhyām śyāvebhyaḥ
Ablativeśyāvāt śyāvābhyām śyāvebhyaḥ
Genitiveśyāvasya śyāvayoḥ śyāvānām
Locativeśyāve śyāvayoḥ śyāveṣu

Compound śyāva -

Adverb -śyāvam -śyāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria