Declension table of ?śyāmaśiṃśapā

Deva

FeminineSingularDualPlural
Nominativeśyāmaśiṃśapā śyāmaśiṃśape śyāmaśiṃśapāḥ
Vocativeśyāmaśiṃśape śyāmaśiṃśape śyāmaśiṃśapāḥ
Accusativeśyāmaśiṃśapām śyāmaśiṃśape śyāmaśiṃśapāḥ
Instrumentalśyāmaśiṃśapayā śyāmaśiṃśapābhyām śyāmaśiṃśapābhiḥ
Dativeśyāmaśiṃśapāyai śyāmaśiṃśapābhyām śyāmaśiṃśapābhyaḥ
Ablativeśyāmaśiṃśapāyāḥ śyāmaśiṃśapābhyām śyāmaśiṃśapābhyaḥ
Genitiveśyāmaśiṃśapāyāḥ śyāmaśiṃśapayoḥ śyāmaśiṃśapānām
Locativeśyāmaśiṃśapāyām śyāmaśiṃśapayoḥ śyāmaśiṃśapāsu

Adverb -śyāmaśiṃśapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria