Declension table of ?śyāmasundara

Deva

MasculineSingularDualPlural
Nominativeśyāmasundaraḥ śyāmasundarau śyāmasundarāḥ
Vocativeśyāmasundara śyāmasundarau śyāmasundarāḥ
Accusativeśyāmasundaram śyāmasundarau śyāmasundarān
Instrumentalśyāmasundareṇa śyāmasundarābhyām śyāmasundaraiḥ śyāmasundarebhiḥ
Dativeśyāmasundarāya śyāmasundarābhyām śyāmasundarebhyaḥ
Ablativeśyāmasundarāt śyāmasundarābhyām śyāmasundarebhyaḥ
Genitiveśyāmasundarasya śyāmasundarayoḥ śyāmasundarāṇām
Locativeśyāmasundare śyāmasundarayoḥ śyāmasundareṣu

Compound śyāmasundara -

Adverb -śyāmasundaram -śyāmasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria