Declension table of ?śyāmamukha

Deva

NeuterSingularDualPlural
Nominativeśyāmamukham śyāmamukhe śyāmamukhāni
Vocativeśyāmamukha śyāmamukhe śyāmamukhāni
Accusativeśyāmamukham śyāmamukhe śyāmamukhāni
Instrumentalśyāmamukhena śyāmamukhābhyām śyāmamukhaiḥ
Dativeśyāmamukhāya śyāmamukhābhyām śyāmamukhebhyaḥ
Ablativeśyāmamukhāt śyāmamukhābhyām śyāmamukhebhyaḥ
Genitiveśyāmamukhasya śyāmamukhayoḥ śyāmamukhānām
Locativeśyāmamukhe śyāmamukhayoḥ śyāmamukheṣu

Compound śyāmamukha -

Adverb -śyāmamukham -śyāmamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria