Declension table of ?śyāmalita

Deva

NeuterSingularDualPlural
Nominativeśyāmalitam śyāmalite śyāmalitāni
Vocativeśyāmalita śyāmalite śyāmalitāni
Accusativeśyāmalitam śyāmalite śyāmalitāni
Instrumentalśyāmalitena śyāmalitābhyām śyāmalitaiḥ
Dativeśyāmalitāya śyāmalitābhyām śyāmalitebhyaḥ
Ablativeśyāmalitāt śyāmalitābhyām śyāmalitebhyaḥ
Genitiveśyāmalitasya śyāmalitayoḥ śyāmalitānām
Locativeśyāmalite śyāmalitayoḥ śyāmaliteṣu

Compound śyāmalita -

Adverb -śyāmalitam -śyāmalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria