Declension table of ?śyāmalaka

Deva

NeuterSingularDualPlural
Nominativeśyāmalakam śyāmalake śyāmalakāni
Vocativeśyāmalaka śyāmalake śyāmalakāni
Accusativeśyāmalakam śyāmalake śyāmalakāni
Instrumentalśyāmalakena śyāmalakābhyām śyāmalakaiḥ
Dativeśyāmalakāya śyāmalakābhyām śyāmalakebhyaḥ
Ablativeśyāmalakāt śyāmalakābhyām śyāmalakebhyaḥ
Genitiveśyāmalakasya śyāmalakayoḥ śyāmalakānām
Locativeśyāmalake śyāmalakayoḥ śyāmalakeṣu

Compound śyāmalaka -

Adverb -śyāmalakam -śyāmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria