Declension table of ?śyāmajit

Deva

MasculineSingularDualPlural
Nominativeśyāmajit śyāmajitau śyāmajitaḥ
Vocativeśyāmajit śyāmajitau śyāmajitaḥ
Accusativeśyāmajitam śyāmajitau śyāmajitaḥ
Instrumentalśyāmajitā śyāmajidbhyām śyāmajidbhiḥ
Dativeśyāmajite śyāmajidbhyām śyāmajidbhyaḥ
Ablativeśyāmajitaḥ śyāmajidbhyām śyāmajidbhyaḥ
Genitiveśyāmajitaḥ śyāmajitoḥ śyāmajitām
Locativeśyāmajiti śyāmajitoḥ śyāmajitsu

Compound śyāmajit -

Adverb -śyāmajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria