Declension table of ?śyāmacaṭaka

Deva

MasculineSingularDualPlural
Nominativeśyāmacaṭakaḥ śyāmacaṭakau śyāmacaṭakāḥ
Vocativeśyāmacaṭaka śyāmacaṭakau śyāmacaṭakāḥ
Accusativeśyāmacaṭakam śyāmacaṭakau śyāmacaṭakān
Instrumentalśyāmacaṭakena śyāmacaṭakābhyām śyāmacaṭakaiḥ śyāmacaṭakebhiḥ
Dativeśyāmacaṭakāya śyāmacaṭakābhyām śyāmacaṭakebhyaḥ
Ablativeśyāmacaṭakāt śyāmacaṭakābhyām śyāmacaṭakebhyaḥ
Genitiveśyāmacaṭakasya śyāmacaṭakayoḥ śyāmacaṭakānām
Locativeśyāmacaṭake śyāmacaṭakayoḥ śyāmacaṭakeṣu

Compound śyāmacaṭaka -

Adverb -śyāmacaṭakam -śyāmacaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria