Declension table of ?śyāmāsaparyāvidhi

Deva

MasculineSingularDualPlural
Nominativeśyāmāsaparyāvidhiḥ śyāmāsaparyāvidhī śyāmāsaparyāvidhayaḥ
Vocativeśyāmāsaparyāvidhe śyāmāsaparyāvidhī śyāmāsaparyāvidhayaḥ
Accusativeśyāmāsaparyāvidhim śyāmāsaparyāvidhī śyāmāsaparyāvidhīn
Instrumentalśyāmāsaparyāvidhinā śyāmāsaparyāvidhibhyām śyāmāsaparyāvidhibhiḥ
Dativeśyāmāsaparyāvidhaye śyāmāsaparyāvidhibhyām śyāmāsaparyāvidhibhyaḥ
Ablativeśyāmāsaparyāvidheḥ śyāmāsaparyāvidhibhyām śyāmāsaparyāvidhibhyaḥ
Genitiveśyāmāsaparyāvidheḥ śyāmāsaparyāvidhyoḥ śyāmāsaparyāvidhīnām
Locativeśyāmāsaparyāvidhau śyāmāsaparyāvidhyoḥ śyāmāsaparyāvidhiṣu

Compound śyāmāsaparyāvidhi -

Adverb -śyāmāsaparyāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria