Declension table of ?śyāmāpaddhati

Deva

FeminineSingularDualPlural
Nominativeśyāmāpaddhatiḥ śyāmāpaddhatī śyāmāpaddhatayaḥ
Vocativeśyāmāpaddhate śyāmāpaddhatī śyāmāpaddhatayaḥ
Accusativeśyāmāpaddhatim śyāmāpaddhatī śyāmāpaddhatīḥ
Instrumentalśyāmāpaddhatyā śyāmāpaddhatibhyām śyāmāpaddhatibhiḥ
Dativeśyāmāpaddhatyai śyāmāpaddhataye śyāmāpaddhatibhyām śyāmāpaddhatibhyaḥ
Ablativeśyāmāpaddhatyāḥ śyāmāpaddhateḥ śyāmāpaddhatibhyām śyāmāpaddhatibhyaḥ
Genitiveśyāmāpaddhatyāḥ śyāmāpaddhateḥ śyāmāpaddhatyoḥ śyāmāpaddhatīnām
Locativeśyāmāpaddhatyām śyāmāpaddhatau śyāmāpaddhatyoḥ śyāmāpaddhatiṣu

Compound śyāmāpaddhati -

Adverb -śyāmāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria