Declension table of ?śyāmānityapūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativeśyāmānityapūjāpaddhatiḥ śyāmānityapūjāpaddhatī śyāmānityapūjāpaddhatayaḥ
Vocativeśyāmānityapūjāpaddhate śyāmānityapūjāpaddhatī śyāmānityapūjāpaddhatayaḥ
Accusativeśyāmānityapūjāpaddhatim śyāmānityapūjāpaddhatī śyāmānityapūjāpaddhatīḥ
Instrumentalśyāmānityapūjāpaddhatyā śyāmānityapūjāpaddhatibhyām śyāmānityapūjāpaddhatibhiḥ
Dativeśyāmānityapūjāpaddhatyai śyāmānityapūjāpaddhataye śyāmānityapūjāpaddhatibhyām śyāmānityapūjāpaddhatibhyaḥ
Ablativeśyāmānityapūjāpaddhatyāḥ śyāmānityapūjāpaddhateḥ śyāmānityapūjāpaddhatibhyām śyāmānityapūjāpaddhatibhyaḥ
Genitiveśyāmānityapūjāpaddhatyāḥ śyāmānityapūjāpaddhateḥ śyāmānityapūjāpaddhatyoḥ śyāmānityapūjāpaddhatīnām
Locativeśyāmānityapūjāpaddhatyām śyāmānityapūjāpaddhatau śyāmānityapūjāpaddhatyoḥ śyāmānityapūjāpaddhatiṣu

Compound śyāmānityapūjāpaddhati -

Adverb -śyāmānityapūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria