Declension table of ?śyāmākavaca

Deva

NeuterSingularDualPlural
Nominativeśyāmākavacam śyāmākavace śyāmākavacāni
Vocativeśyāmākavaca śyāmākavace śyāmākavacāni
Accusativeśyāmākavacam śyāmākavace śyāmākavacāni
Instrumentalśyāmākavacena śyāmākavacābhyām śyāmākavacaiḥ
Dativeśyāmākavacāya śyāmākavacābhyām śyāmākavacebhyaḥ
Ablativeśyāmākavacāt śyāmākavacābhyām śyāmākavacebhyaḥ
Genitiveśyāmākavacasya śyāmākavacayoḥ śyāmākavacānām
Locativeśyāmākavace śyāmākavacayoḥ śyāmākavaceṣu

Compound śyāmākavaca -

Adverb -śyāmākavacam -śyāmākavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria