Declension table of ?śyāmākamuṣṭimpacā

Deva

FeminineSingularDualPlural
Nominativeśyāmākamuṣṭimpacā śyāmākamuṣṭimpace śyāmākamuṣṭimpacāḥ
Vocativeśyāmākamuṣṭimpace śyāmākamuṣṭimpace śyāmākamuṣṭimpacāḥ
Accusativeśyāmākamuṣṭimpacām śyāmākamuṣṭimpace śyāmākamuṣṭimpacāḥ
Instrumentalśyāmākamuṣṭimpacayā śyāmākamuṣṭimpacābhyām śyāmākamuṣṭimpacābhiḥ
Dativeśyāmākamuṣṭimpacāyai śyāmākamuṣṭimpacābhyām śyāmākamuṣṭimpacābhyaḥ
Ablativeśyāmākamuṣṭimpacāyāḥ śyāmākamuṣṭimpacābhyām śyāmākamuṣṭimpacābhyaḥ
Genitiveśyāmākamuṣṭimpacāyāḥ śyāmākamuṣṭimpacayoḥ śyāmākamuṣṭimpacānām
Locativeśyāmākamuṣṭimpacāyām śyāmākamuṣṭimpacayoḥ śyāmākamuṣṭimpacāsu

Adverb -śyāmākamuṣṭimpacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria