Declension table of ?śyāmākāgrayaṇeṣṭi

Deva

FeminineSingularDualPlural
Nominativeśyāmākāgrayaṇeṣṭiḥ śyāmākāgrayaṇeṣṭī śyāmākāgrayaṇeṣṭayaḥ
Vocativeśyāmākāgrayaṇeṣṭe śyāmākāgrayaṇeṣṭī śyāmākāgrayaṇeṣṭayaḥ
Accusativeśyāmākāgrayaṇeṣṭim śyāmākāgrayaṇeṣṭī śyāmākāgrayaṇeṣṭīḥ
Instrumentalśyāmākāgrayaṇeṣṭyā śyāmākāgrayaṇeṣṭibhyām śyāmākāgrayaṇeṣṭibhiḥ
Dativeśyāmākāgrayaṇeṣṭyai śyāmākāgrayaṇeṣṭaye śyāmākāgrayaṇeṣṭibhyām śyāmākāgrayaṇeṣṭibhyaḥ
Ablativeśyāmākāgrayaṇeṣṭyāḥ śyāmākāgrayaṇeṣṭeḥ śyāmākāgrayaṇeṣṭibhyām śyāmākāgrayaṇeṣṭibhyaḥ
Genitiveśyāmākāgrayaṇeṣṭyāḥ śyāmākāgrayaṇeṣṭeḥ śyāmākāgrayaṇeṣṭyoḥ śyāmākāgrayaṇeṣṭīnām
Locativeśyāmākāgrayaṇeṣṭyām śyāmākāgrayaṇeṣṭau śyāmākāgrayaṇeṣṭyoḥ śyāmākāgrayaṇeṣṭiṣu

Compound śyāmākāgrayaṇeṣṭi -

Adverb -śyāmākāgrayaṇeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria