Declension table of ?śyāmāṅgī

Deva

FeminineSingularDualPlural
Nominativeśyāmāṅgī śyāmāṅgyau śyāmāṅgyaḥ
Vocativeśyāmāṅgi śyāmāṅgyau śyāmāṅgyaḥ
Accusativeśyāmāṅgīm śyāmāṅgyau śyāmāṅgīḥ
Instrumentalśyāmāṅgyā śyāmāṅgībhyām śyāmāṅgībhiḥ
Dativeśyāmāṅgyai śyāmāṅgībhyām śyāmāṅgībhyaḥ
Ablativeśyāmāṅgyāḥ śyāmāṅgībhyām śyāmāṅgībhyaḥ
Genitiveśyāmāṅgyāḥ śyāmāṅgyoḥ śyāmāṅgīnām
Locativeśyāmāṅgyām śyāmāṅgyoḥ śyāmāṅgīṣu

Compound śyāmāṅgi - śyāmāṅgī -

Adverb -śyāmāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria