Declension table of ?śvovijayinī

Deva

FeminineSingularDualPlural
Nominativeśvovijayinī śvovijayinyau śvovijayinyaḥ
Vocativeśvovijayini śvovijayinyau śvovijayinyaḥ
Accusativeśvovijayinīm śvovijayinyau śvovijayinīḥ
Instrumentalśvovijayinyā śvovijayinībhyām śvovijayinībhiḥ
Dativeśvovijayinyai śvovijayinībhyām śvovijayinībhyaḥ
Ablativeśvovijayinyāḥ śvovijayinībhyām śvovijayinībhyaḥ
Genitiveśvovijayinyāḥ śvovijayinyoḥ śvovijayinīnām
Locativeśvovijayinyām śvovijayinyoḥ śvovijayinīṣu

Compound śvovijayini - śvovijayinī -

Adverb -śvovijayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria