Declension table of ?śvobhūta

Deva

MasculineSingularDualPlural
Nominativeśvobhūtaḥ śvobhūtau śvobhūtāḥ
Vocativeśvobhūta śvobhūtau śvobhūtāḥ
Accusativeśvobhūtam śvobhūtau śvobhūtān
Instrumentalśvobhūtena śvobhūtābhyām śvobhūtaiḥ śvobhūtebhiḥ
Dativeśvobhūtāya śvobhūtābhyām śvobhūtebhyaḥ
Ablativeśvobhūtāt śvobhūtābhyām śvobhūtebhyaḥ
Genitiveśvobhūtasya śvobhūtayoḥ śvobhūtānām
Locativeśvobhūte śvobhūtayoḥ śvobhūteṣu

Compound śvobhūta -

Adverb -śvobhūtam -śvobhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria