Declension table of ?śvitya

Deva

NeuterSingularDualPlural
Nominativeśvityam śvitye śvityāni
Vocativeśvitya śvitye śvityāni
Accusativeśvityam śvitye śvityāni
Instrumentalśvityena śvityābhyām śvityaiḥ
Dativeśvityāya śvityābhyām śvityebhyaḥ
Ablativeśvityāt śvityābhyām śvityebhyaḥ
Genitiveśvityasya śvityayoḥ śvityānām
Locativeśvitye śvityayoḥ śvityeṣu

Compound śvitya -

Adverb -śvityam -śvityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria