Declension table of ?śvita

Deva

NeuterSingularDualPlural
Nominativeśvitam śvite śvitāni
Vocativeśvita śvite śvitāni
Accusativeśvitam śvite śvitāni
Instrumentalśvitena śvitābhyām śvitaiḥ
Dativeśvitāya śvitābhyām śvitebhyaḥ
Ablativeśvitāt śvitābhyām śvitebhyaḥ
Genitiveśvitasya śvitayoḥ śvitānām
Locativeśvite śvitayoḥ śviteṣu

Compound śvita -

Adverb -śvitam -śvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria